Translitor.

Sponsor,

Rig Veda 1 (1-20).

Rig Veda

Rig Veda Book 1 Lagu Pujian  1 - 20.

aghnimīḷe purohitaṃ yajñasya devaṃ ṛtvījam |
hotāraṃ ratnadhātamam ||
aghniḥ pūrvebhirṛṣibhirīḍyo nūtanairuta |
sa devāneha vakṣati ||
aghninā rayimaśnavat poṣameva dive-dive |
yaśasaṃ vīravattamam ||
aghne yaṃ yajñamadhvaraṃ viśvataḥ paribhūrasi |
sa iddeveṣu ghachati ||
aghnirhotā kavikratuḥ satyaścitraśravastamaḥ |
devo devebhirā ghamat ||
yadaṅgha dāśuṣe tvamaghne bhadraṃ kariṣyasi |
tavet tat satyamaṅghiraḥ ||
upa tvāghne dive-dive doṣāvastardhiyā vayam |
namo bharanta emasi ||
rājantamadhvarāṇāṃ ghopāṃ ṛtasya dīdivim |
vardhamānaṃsve dame ||
sa naḥ piteva sūnave.aghne sūpāyano bhava |
sacasvā naḥ svastaye ||

vāyavā yāhi darśateme somā araṃkṛtāḥ |
teṣāṃ pāhi śrudhī havam ||
vāya ukthebhirjarante tvāmachā jaritāraḥ |
sutasomā aharvidaḥ ||
vāyo tava prapṛñcatī dhenā jighāti dāśuṣe |
urūcī somapītaye ||
indravāyū ime sutā upa prayobhirā ghatam |
indavo vāmuśanti hi ||
vāyavindraśca cetathaḥ sutānāṃ vājinīvasū |
tāvā yātamupa dravat ||
vāyavindraśca sunvata ā yātamupa niṣkṛtam |
makṣvitthā dhiyā narā ||
mitraṃ huve pūtadakṣaṃ varuṇaṃ ca riśādasam |
dhiyaṃ ghṛtācīṃ sādhantā ||
ṛtena mitrāvaruṇāv ṛtāvṛdhāv ṛtaspṛśā |
kratuṃ bṛhantamāśāthe ||
kavī no mitrāvaruṇā tuvijātā urukṣayā |
dakṣaṃ dadhāte apasam ||

aśvinā yajvarīriṣo dravatpāṇī śubhas patī |
purubhujācanasyatam ||
aśvinā purudaṃsasā narā śavīrayā dhiyā |
dhiṣṇyā vanataṃ ghiraḥ ||
dasrā yuvākavaḥ sutā nāsatyā vṛktabarhiṣaḥ |
ā yātaṃrudravartanī ||
indrā yāhi citrabhāno sutā ime tvāyavaḥ |
aṇvībhistanā pūtāsaḥ ||
indrā yāhi dhiyeṣito viprajūtaḥ sutāvataḥ |
upa brahmāṇi vāghataḥ ||
indrā yāhi tūtujāna upa brahmāṇi harivaḥ |
sute dadhiṣvanaścanaḥ ||
omāsaścarṣaṇīdhṛto viśve devāsa ā ghata |
dāśvāṃso dāśuṣaḥ sutam ||
viśve devāso apturaḥ sutamā ghanta tūrṇayaḥ |
usrā ivasvasarāṇi ||
viśve devāso asridha ehimāyāso adruhaḥ |
medhaṃ juṣanta vahnayaḥ ||
pāvakā naḥ sarasvatī vājebhirvājinīvatī |
yajñaṃ vaṣṭu dhiyāvasuḥ ||
codayitrī sūnṛtānāṃ cetantī sumatīnām |
yajñaṃ dadhe sarasvatī ||
maho arṇaḥ sarasvatī pra cetayati ketunā |
dhiyo viśvā vi rājati ||

surūpakṛtnumūtaye sudughāmiva ghoduhe |
juhūmasi dyavi-dyavi ||
upa naḥ savanā ghahi somasya somapāḥ piba |
ghodā id revatomadaḥ ||
athā te antamānāṃ vidyāma sumatīnām |
mā no ati khya āghahi ||
parehi vighramastṛtamindraṃ pṛchā vipaścitam |
yaste sakhibhya ā varam ||
uta bruvantu no nido niranyataścidārata |
dadhānā indra id duvaḥ ||
uta naḥ subhaghānarirvoceyurdasma kṛṣṭayaḥ |
syāmedindrasya śarmaṇi ||
emāśumāśave bhara yajñaśriyaṃ nṛmādanam |
patayan mandayatsakham ||
asya pītvā śatakrato ghano vṛtrāṇāmabhavaḥ |
prāvo vājeṣu vājinam ||
taṃ tvā vājeṣu vājinaṃ vājayāmaḥ śatakrato |
dhanānāmindra sātaye ||
yo rāyo.avanirmahān supāraḥ sunvataḥ sakhā |
tasmā indrāya ghāyata ||

ā tvetā ni ṣīdatendramabhi pra ghāyata |
sakhāya stomavāhasaḥ ||
purūtamaṃ purūṇāmīśānaṃ vāryāṇām |
indraṃ some sacā sute ||
sa ghā no yogha ā bhuvat sa rāye sa purandhyām |
ghamad vājebhirā sa naḥ ||
yasya saṃsthe na vṛṇvate harī samatsu śatravaḥ |
tasmā indrāya ghāyata ||
sutapāvne sutā ime śucayo yanti vītaye |
somāso dadhyāśiraḥ ||
tvaṃ sutasya pītaye sadyo vṛddho ajāyathāḥ |
indra jyaiṣṭhyāya sukrato ||
ā tvā viśantvāśavaḥ somāsa indra ghirvaṇaḥ |
śaṃ te santu pracetase ||
tvāṃ stomā avīvṛdhan tvāmukthā śatakrato |
tvāṃ vardhantu no ghiraḥ ||
akṣitotiḥ sanedimaṃ vājamindraḥ sahasriṇam |
yasmin viśvāni pauṃsyā ||
mā no martā abhi druhan tanūnāmindra ghirvaṇaḥ |
īśāno yavayā vadham ||

yuñjanti bradhnamaruṣaṃ carantaṃ pari tasthuṣaḥ |
rocanterocanā divi ||
yuñjantyasya kāmyā harī vipakṣasā rathe |
śoṇā dhṛṣṇū nṛvāhasā ||
ketuṃ kṛṇvannaketave peśo maryā apeśase |
samuṣadbhirajāyathāḥ ||
ādaha svadhāmanu punargharbhatvamerire |
dadhānā nāmayajñiyam ||
vīḷu cidārujatnubhirghuhā cidindra vahnibhiḥ |
avinda usriyā anu ||
devayanto yathā matimachā vidadvasuṃ ghiraḥ |
mahāmanūṣata śrutam ||
indreṇa saṃ hi dṛkṣase saṃjaghmāno abibhyuṣā |
mandū samānavarcasā ||
anavadyairabhidyubhirmakhaḥ sahasvadarcati |
ghaṇairindrasya kāmyaiḥ ||
ataḥ parijmannā ghahi divo vā rocanādadhi |
samasminnṛñjate ghiraḥ ||
ito vā sātimīmahe divo vā pārthivādadhi |
indraṃ mahovā rajasaḥ ||

indramid ghāthino bṛhadindramarkebhirarkiṇaḥ |
indraṃ vāṇīranūṣata ||
indra id dharyoḥ sacā sammiśla ā vacoyujā |
indro vajrīhiraṇyayaḥ ||
indro dīrghāya cakṣasa ā sūryaṃ rohayad divi |
vi ghobhiradrimairayat ||
indra vājeṣu no.ava sahasrapradhaneṣu ca |
ughra ughrābhirūtibhiḥ ||
indraṃ vayaṃ mahādhana indramarbhe havāmahe |
yujaṃ vṛtreṣu vajriṇam ||
sa no vṛṣannamuṃ caruṃ satrādāvannapā vṛdhi |
asmabhyamapratiṣkutaḥ ||
tuñje-tuñje ya uttare stomā indrasya vajriṇaḥ |
na vindheasya suṣṭutim ||
vṛṣā yūtheva vaṃsaghaḥ kṛṣṭīriyartyojasā |
īśāno apratiṣkutaḥ ||
ya ekaścarṣaṇīnāṃ vasūnāmirajyati |
indraḥ pañca ksitīnām ||
indraṃ vo viśvatas pari havāmahe janebhyaḥ |
asmākamastu kevalaḥ ||

endra sānasiṃ rayiṃ sajitvānaṃ sadāsaham |
varṣiṣṭhamūtaye bhara ||
ni yena muṣṭihatyayā ni vṛtrā ruṇadhāmahai |
tvotāso nyarvatā ||
indra tvotāsa ā vayaṃ vajraṃ ghanā dadīmahi |
jayema saṃ yudhi spṛdhaḥ ||
vayaṃ śūrebhirastṛbhirindra tvayā yujā vayam |
sāsahyāma pṛtanyataḥ ||
mahānindraḥ paraśca nu mahitvamastu vajriṇe |
dyaurnaprathinā śavaḥ ||
samohe vā ya āśata narastokasya sanitau |
viprāso vā dhiyāyavaḥ ||
yaḥ kukṣiḥ somapātamaḥ samudra iva pinvate |
urvīrāpo na kākudaḥ ||
evā hyasya sūnṛtā virapśī ghomatī mahī |
pakvā śākhā na dāśuṣe ||
evā hi te vibhūtaya ūtaya indra māvate |
sadyaścit santidāśuṣe ||
evā hyasya kāmyā stoma ukthaṃ ca śaṃsyā |
indrāya somapītaye ||

indrehi matsyandhaso viśvebhiḥ somaparvabhiḥ |
mahānabhiṣṭirojasā ||
emenaṃ sṛjatā sute mandimindrāya mandine |
cakriṃ viśvāni cakraye ||
matsvā suśipra mandibhiḥ stomebhirviśvacarṣaṇe |
sacaiṣusavaneṣvā ||
asṛghramindra te ghiraḥ prati tvāmudahāsata |
ajoṣā vṛṣabhaṃ patim ||
saṃ codaya citramarvāgh rādha indra vareṇyam |
asadit te vibhu prabhu ||
asmān su tatra codayendra rāye rabhasvataḥ |
tuvidyumna yaśasvataḥ ||
saṃ ghomadindra vājavadasme pṛthu śravo bṛhat |
viśvāyurdhehyakṣitam ||
asme dhehi śravo bṛhad dyumnaṃ sahasrasātamam |
indra tā rathinīriṣaḥ ||
vasorindraṃ vasupatiṃ ghīrbhirghṛṇanta ṛghmiyam |
homa ghantāramūtaye ||
sute-sute nyokase bṛhad bṛhata edariḥ |
indrāya śūṣamarcati ||

ghāyanti tvā ghāyatriṇo.arcantyarkamarkiṇaḥ |
brahmāṇastvā śatakrata ud vaṃśamiva yemire ||
yat sānoḥ sānumāruhad bhūryaspaṣṭa kartvam |
tadindro arthaṃ cetati yūthena vṛṣṇirejati ||
yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā |
athā na indra somapā ghirāmupaśrutiṃ cara ||
ehi stomānabhi svarābhi ghṛṇīhyā ruva |
brahma ca no vasosacendra yajñaṃ ca vardhaya ||
ukthamindrāya śaṃsyaṃ vardhanaṃ puruniṣṣidhe |
śakro yathā suteṣu ṇo rāraṇat sakhyeṣu ca ||
tamit sakhitva īmahe taṃ rāye taṃ suvīrye |
sa śakra uta naḥ śakadindro vasu dayamānaḥ ||
suvivṛtaṃ sunirajamindra tvādātamid yaśaḥ |
ghavāmapavrajaṃ vṛdhi kṛṇuṣva rādho adrivaḥ ||
nahi tvā rodasī ubhe ṛghāyamāṇaminvataḥ |
jeṣaḥ svarvatīrapaḥ saṃ ghā asmabhyaṃ dhūnuhi ||
āśrutkarṇa śrudhī havaṃ nū cid dadhiṣva me ghiraḥ |
indra stomamimaṃ mama kṛṣvā yujaścidantaram ||
vidmā hi tvā vṛṣantamaṃ vājeṣu havanaśrutam |
vṛṣantamasya hūmaha ūtiṃ sahasrasātamām ||
ā tū na indra kauśika mandasānaḥ sutaṃ piba |
navyamāyuḥpra sū tira kṛdhī sahasrasāṃ ṛṣim ||
pari tvā ghirvaṇo ghira imā bhavantu viśvataḥ |
vṛddhāyumanu vṛddhayo juṣṭā bhavantu juṣṭayaḥ ||

indraṃ viśvā avīvṛdhan samudravyacasaṃ ghiraḥ |
rathītamaṃrathīnāṃ vājānāṃ satpatiṃ patim ||
sakhye ta indra vājino mā bhema śavasas pate |
tvāmabhi praṇonumo jetāramaparājitam ||
pūrvīrindrasya rātayo na vi dasyantyūtayaḥ |
yadī vājasya ghomata stotṛbhyo maṃhate magham ||
purāṃ bhinduryuvā kaviramitaujā ajāyata |
indro viśvasyakarmaṇo dhartā vajrī puruṣṭutaḥ ||
tvaṃ valasya ghomato.apāvaradrivo bilam |
tvāṃ devā abibhyuṣastujyamānāsa āviṣuḥ ||
tavāhaṃ śūra rātibhiḥ pratyāyaṃ sindhumāvadan |
upātiṣṭhanta ghirvaṇo viduṣ ṭe tasya kāravaḥ ||
māyābhirindra māyinaṃ tvaṃ śuṣṇamavātiraḥ |
viduṣ ṭe tasya medhirāsteṣāṃ śravāṃsyut tira ||
indramīśānamojasābhi stomā anūṣata |
sahasraṃ yasya rātaya uta vā santi bhūyasīḥ ||

aghniṃ dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam |
asya yajñasya sukratum ||
aghnim-aghniṃ havīmabhiḥ sadā havanta viśpatim |
havyavāhaṃ purupriyam ||
aghne devānihā vaha jajñāno vṛktabarhiṣe |
asi hotā na īḍyaḥ ||
tānuśato vi bodhaya yadaghne yāsi dūtyam |
devairā satsi barhiṣi ||
ghṛtāhavana dīdivaḥ prati ṣma riṣato daha |
aghne tvaṃ rakṣasvinaḥ ||
aghnināghniḥ samidhyate kavirghṛhapatiryuvā |
havyavāḍ juhvāsyaḥ ||
kavimaghnimupa stuhi satyadharmāṇamadhvare |
devamamīvacātanam ||
yastvāmaghne haviṣpatirdūtaṃ deva saparyati |
tasya sma prāvitā bhava ||
yo aghniṃ devavītaye haviṣmānāvivāsati |
tasmai pāvaka mṛḷaya ||
sa naḥ pāvaka dīdivo.aghne devānihā vaha |
upa yajñaṃ haviśca naḥ ||
sa na stavāna ā bhara ghāyatreṇa navīyasā |
rayiṃ vīravatīmiṣam ||
aghne śukreṇa śociṣā viśvābhirdevahūtibhiḥ |
imaṃ stomaṃ juṣasva naḥ ||

susamiddho na ā vaha devānaghne haviṣmate |
hotaḥ pāvaka yakṣi ca ||
madhumantaṃ tanūnapād yajñaṃ deveṣu naḥ kave |
adyā kṛṇuhi vītaye ||
narāśaṃsamiha priyamasmin yajña upa hvaye |
madhujihvaṃhaviṣkṛtam ||
aghne sukhatame rathe devānīḷita ā vaha |
asi hotā manurhitaḥ ||
stṛṇīta barhirānuṣagh ghṛtapṛṣṭhaṃ manīṣiṇaḥ |
yatrāmṛtasya cakṣaṇam ||
vi śrayantāṃ ṛtāvṛdho dvāro devīrasaścataḥ |
adyā nūnaṃ ca yaṣṭave ||
naktoṣāsā supeśasāsmin yajña upa hvaye |
idaṃ no barhirāsade ||
tā sujihvā upa hvaye hotārā daivyā kavī |
yajñaṃ no yakṣatāmimam ||
iḷā sarasvatī mahī tisro devīrmayobhuvaḥ |
barhiḥ sīdantvasridhaḥ ||
iha tvaṣṭāramaghriyaṃ viśvarūpamupa hvaye |
asmākamastukevalaḥ ||
ava sṛjā vanaspate deva devebhyo haviḥ |
pra dāturastu cetanam ||
svāhā yajñaṃ kṛṇotanendrāya yajvano ghṛhe |
tatra devānupa hvaye ||

aibhiraghne duvo ghiro viśvebhiḥ somapītaye |
devebhiryāhi yakṣi ca ||
ā tvā kaṇvā ahūṣata ghṛṇanti vipra te dhiyaḥ |
devebhiraghna ā ghahi ||
indravāyū bṛhaspatiṃ mitrāghniṃ pūṣaṇaṃ bhagham |
ādityānmārutaṃ ghaṇam ||
pra vo bhriyanta indavo matsarā mādayiṣṇavaḥ |
drapsā madhvaścamūṣadaḥ ||
īḷate tvāmavasyavaḥ kaṇvāso vṛktabarhiṣaḥ |
haviṣmantoaraṃkṛtaḥ ||
ghṛtapṛṣṭhā manoyujo ye tvā vahanti vahnayaḥ |
ā devān somapītaye ||
tān yajatrān ṛtāvṛdho.aghne patnīvatas kṛdhi |
madhvaḥ sujihva pāyaya ||
ye yajatrā ya īḍyāste te pibantu jihvayā |
madhoraghne vaṣaṭkṛti ||
ākīṃ sūryasya rocanād viśvān devānuṣarbudhaḥ |
vipro hoteha vakṣati ||
viśvebhiḥ somyaṃ madhvaghna indreṇa vāyunā |
pibā mitrasya dhāmabhiḥ ||
tvaṃ hotā manurhito.aghne yajñeṣu sīdasi |
semaṃ no adhvaraṃ yaja ||
yukṣvā hyaruṣī rathe harito deva rohitaḥ |
tābhirdevānihā vaha ||

indra somaṃ piba ṛtunā tvā viśantvindavaḥ |
matsarāsastadokasaḥ ||
marutaḥ pibata ṛtunā potrād yajñaṃ punītana |
yūyaṃ hi ṣṭhā sudānavaḥ ||
abhi yajñaṃ ghṛṇīhi no ghnāvo neṣṭaḥ piba ṛtunā |
tvaṃhi ratnadhā asi ||
aghne devānihā vaha sādayā yoniṣu triṣu |
pari bhūṣa piba ṛtunā ||
brāhmaṇādindra rādhasaḥ pibā somaṃ ṛtūnranu |
taved dhi sakhyamastṛtam ||
yuvaṃ dakṣaṃ dhṛtavrata mitrāvaruṇa dūḷabham |
ṛtunā yajñamāśāthe ||
draviṇodā draviṇaso ghrāvahastāso adhvare |
yajñeṣu devamīḷate ||
draviṇodā dadātu no vasūni yāni śṛṇvire |
deveṣu tā vanāmahe ||
draviṇodāḥ pipīṣati juhota pra ca tiṣṭhata |
neṣṭrād ṛtubhiriṣyata ||
yat tvā turīyaṃ ṛtubhirdraviṇodo yajāmahe |
adha smā no dadirbhava ||
aśvinā pibataṃ madhu dīdyaghnī śucivrata |
ṛtunā yajñavāhasā ||
ghārhapatyena santya ṛtunā yajñanīrasi |
devān devayate yaja ||

ā tvā vahantu harayo vṛṣaṇaṃ somapītaye |
indra tvā sūracakṣasaḥ ||
imā dhānā ghṛtasnuvo harī ihopa vakṣataḥ |
indraṃ sukhatame rathe ||
indraṃ prātarhavāmaha indraṃ prayatyadhvare |
indraṃ somasya pītaye ||
upa naḥ sutamā ghahi haribhirindra keśibhiḥ |
sute hi tvāhavāmahe ||
semaṃ na stomaṃ ā ghahyupedaṃ savanaṃ sutam |
ghauro natṛṣitaḥ piba ||
ime somāsa indavaḥ sutāso adhi barhiṣi |
tānindra sahasepiba ||
ayaṃ te stomo aghriyo hṛdispṛghastu śantamaḥ |
athā somaṃsutaṃ piba ||
viśvamit savanaṃ sutamindro madāya ghachati |
vṛtrahā somapītaye ||
semaṃ naḥ kāmamā pṛṇa ghobhiraśvaiḥ śatakrato |
stavāma tvā svādhyaḥ ||

indrāvaruṇayorahaṃ samrājorava ā vṛṇe |
tā no mṛḷātaīdṛśe ||
ghantārā hi stho.avase havaṃ viprasya māvataḥ |
dhartārācarṣaṇīnām ||
anukāmaṃ tarpayethāmindrāvaruṇa rāya ā |
tā vāṃ nediṣṭhamīmahe ||
yuvāku hi śacīnāṃ yuvāku sumatīnām |
bhūyāma vājadāvnām ||
indraḥ sahasradāvnāṃ varuṇaḥ śaṃsyānām |
kraturbhavatyukthyaḥ ||
tayoridavasā vayaṃ sanema ni ca dhīmahi |
syāduta prarecanam ||
indrāvaruṇa vāmahaṃ huve citrāya rādhase |
asmān su jighyuṣas kṛtam ||
indrāvaruṇa nū nu vāṃ siṣāsantīṣu dhīṣvā |
asmabhyaṃ śarma yachatam ||
pra vāmaśnotu suṣṭutirindrāvaruṇa yāṃ huve |
yāṃ ṛdhāthe sadhastutim ||

somānaṃ svaraṇaṃ kṛṇuhi brahmaṇas pate |
kakṣīvantaṃ yāuśijaḥ ||
yo revān yo amīvahā vasuvit puṣṭivardhanaḥ |
sa naḥ siṣaktu yasturaḥ ||
mā naḥ śaṃso araruṣo dhūrtiḥ praṇaṃ martyasya |
rakṣā ṇo brahmaṇas pate ||
sa ghā vīro na riṣyati yamindro brahmaṇas patiḥ |
somo hinoti martyam ||
tvaṃ taṃ brahmaṇas pate soma indraśca martyam |
dakṣiṇā pātvaṃhasaḥ ||
sadasas patimadbhutaṃ priyamindrasya kāmyam |
saniṃ medhāmayāsiṣam ||
yasmād ṛte na sidhyati yajño vipaścitaścana |
sa dhīnāṃ yoghaminvati ||
ād ṛdhnoti haviṣkṛtiṃ prāñcaṃ kṛṇotyadhvaram |
hotrā deveṣu ghachati ||
narāśaṃsaṃ sudhṛṣṭamamapaśyaṃ saprathastamam |
divo nasadmamakhasam ||

prati tyaṃ cārumadhvaraṃ ghopīthāya pra hūyase |
marudbhiraghna ā ghahi ||
nahi devo na martyo mahastava kratuṃ paraḥ |
ma... ||
ye maho rajaso vidurviśve devāso adruhaḥ |
ma... ||
ya ughrā arkamānṛcuranādhṛṣṭāsa ojasā |
ma... ||
ye śubhrā ghoravarpasaḥ sukṣatrāso riśādasaḥ |
ma... ||
ye nākasyādhi rocane divi devāsa āsate |
ma... ||
ya īṅkhayanti parvatān tiraḥ samudramarṇavam |
ma... ||
ā ye tanvanti raśmibhistiraḥ samudramojasā |
ma... ||
abhi tvā pūrvapītaye sṛjāmi somyaṃ madhu |
ma... ||

ayaṃ devāya janmane stomo viprebhirāsayā |
akāri ratnadhātamaḥ ||
ya indrāya vacoyujā tatakṣurmanasā harī |
śamībhiryajñamāśata ||
takṣan nāsatyābhyāṃ parijmānaṃ sukhaṃ ratham |
takṣan dhenuṃ sabardughām ||
yuvānā pitarā punaḥ satyamantrā ṛjūyavaḥ |
ṛbhavo viṣṭyakrata ||
saṃ vo madāso aghmatendreṇa ca marutvatā |
ādityebhiśca rājabhiḥ ||
uta tyaṃ camasaṃ navaṃ tvaṣṭurdevasya niṣkṛtam |
akartacaturaḥ punaḥ ||
te no ratnāni dhattana trirā sāptāni sunvate |
ekam-ekaṃsuśastibhiḥ ||
adhārayanta vahnayo.abhajanta sukṛtyayā |
bhāghaṃ deveṣu yajñiyam ||

0 Response to " Rig Veda 1 (1-20). "

http://adf.ly/1bLNXQ [URL=http://www.flagcounter.me/details/l0][IMG]http://www.flagcounter.me/l0/[/IMG][/URL]http://www.flagcounter.me/l0/